B 378 2(4) Tripurasārasamuccayavyākhyā
Manuscript culture infobox
Filmed in: B 378/2(4)
Title: Tripurasārasamuccayavyākhyā
Dimensions: 26.4 x 8.3 cm x 117 folios
Material: Thyasaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7033
Remarks:
Reel No. B 378-2(4)
Inventory No.: 78495 MTM
Title: Tripurasārasamuccayavyākhyā
Remarks:
Author: Nāga Bhaṭṭa
Subject: Stotra
Language: Sanskrit
Text Features:
Reference:
Acknowledgement:
Manuscript Details
Script: Newari
Material: Thyāsaphu
State: complete
Size: . 17.4 x 9.5 cm
Binding Hole(s) :
Folios: 117
Lines per Folio: 8
Foliation: figures in middle right-hand margin of the verso
Illustrations:
Scribe: Vaṃśarāma Karmācārya
Date of Copying: NS 879
Place of Copying:
King:
Donor:
Owner/Deliverer:
Place of Deposit: NAK
Accession No. : 5/7083
Manuscript Features
On the folios of 1v–18v holds the text of Vāstuśāstra. ( up to exp. 19) exp. 19b–21t holds the text of Gurubhujaṅgaprayātastotra. (up to exp. 21t) exp. 21b–26t holds the text of the Devyā daṇḍaka(stotra).(up to exp- ) exp. 26b – holds the text of Tripurāsārasamuccayavyākhyā by Nāga Bhaṭṭa.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||
yatsmṛtyaiva samastaduḥkhaśamanaṃ saṃpadyate dehināṃ
ya(t)pādābjarajojuṣo na punarāvṛttiṃ labhante janāḥ |
yakīrttis trijagat punāti vimalā gaṅgeva lokatraye
taṃ śrīcidghanam īśvaraṃ gurum ahaṃ vande na (vede paraṃ ) || 1 ||
tribhiḥ padair yā paritaḥ sphuranti
punāti pāpān api pāpahantī |
rājīvanetrāmbujagarbhagaurī
sā na(ḥ) prasannāstu sadā pureśī || 2 || (exp. 26b1–5)
End
thva gula mūlamantra tha mathe thama mūlādhāraṃ niśeṣabrahmarandhrato kuṇḍalanīśakti(!)sahāṅāva tayā akārādi akārādikṣakārānta ākharayā mālana o gurahnapādhayā gula svayaṃ bhuliṃgasayaṃki vahanaṃ hayaki va thva gula tava dhāṅa dūvane yājapacānaṃ hninaṃ niya dola va khusarava thvali pramāṇa tha maṃju yāva coṅa dhakā va nāgabhaṭta mathava śiṣya purikṣaya na ājñā dayakārā || 77 || || (exp. 118t4–7)
Colophon
iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ ṭīkā samāpta(!) || 10 || || || saṃvat 879 bhādrapada śuklayā daśamī pūrvāṣāḍhānakṣatre āyuṣmān yoge ādityavāra thva kuhnu saṃpūrṇa yāṅā dina || iyaṃ grantha vaṃśarāmakarmmācāryeṇa likhiti || ❁❁ || bhākhā thva vastranevayātā prakāśa yāya mate va gvapya yāya māra tha maju kvaṃ seya || || śubham astu sarvvadā kalyāṇaṃ || || śrī3 sveṣṭadevatā prīṇātu || || ❁❁❁ || || śubhaṃ bhavatu || || (exp. 118b1–5)
Microfilm Details
Reel No. : B 378/2_004
Date of Filming: 09-12-1972
Exposures 119
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS\RA
Date 02-08-2011
Bibliography