B 378 2(4) Tripurasārasamuccayavyākhyā

Manuscript culture infobox

Filmed in: B 378/2(4)
Title: Tripurasārasamuccayavyākhyā
Dimensions: 26.4 x 8.3 cm x 117 folios
Material: Thyasaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7033
Remarks:

Reel No. B 378-2(4)


Inventory No.: 78495 MTM

Title: Tripurasārasamuccayavyākhyā

Remarks:

Author: Nāga Bhaṭṭa

Subject: Stotra

Language: Sanskrit

Text Features:

Reference:

Acknowledgement:

Manuscript Details

Script: Newari

Material: Thyāsaphu

State: complete

Size: . 17.4 x 9.5 cm

Binding Hole(s) :

Folios: 117

Lines per Folio: 8

Foliation: figures in middle right-hand margin of the verso

Illustrations:

Scribe: Vaṃśarāma Karmācārya

Date of Copying: NS 879

Place of Copying:

King:

Donor:

Owner/Deliverer:

Place of Deposit: NAK

Accession No. : 5/7083


Manuscript Features

On the folios of 1v–18v holds the text of Vāstuśāstra. ( up to exp. 19) exp. 19b–21t holds the text of Gurubhujaṅgaprayātastotra. (up to exp. 21t) exp. 21b–26t holds the text of the Devyā daṇḍaka(stotra).(up to exp- ) exp. 26b – holds the text of Tripurāsārasamuccayavyākhyā by Nāga Bhaṭṭa.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

yatsmṛtyaiva samastaduḥkhaśamanaṃ saṃpadyate dehināṃ

ya(t)pādābjarajojuṣo na punarāvṛttiṃ labhante janāḥ |

yakīrttis trijagat punāti vimalā gaṅgeva lokatraye

taṃ śrīcidghanam īśvaraṃ gurum ahaṃ vande na (vede paraṃ ) || 1 ||

tribhiḥ padair yā paritaḥ sphuranti

punāti pāpān api pāpahantī |

rājīvanetrāmbujagarbhagaurī

sā na(ḥ) prasannāstu sadā pureśī || 2 || (exp. 26b1–5)


End

thva gula mūlamantra tha mathe thama mūlādhāraṃ niśeṣabrahmarandhrato kuṇḍalanīśakti(!)sahāṅāva tayā akārādi akārādikṣakārānta ākharayā mālana o gurahnapādhayā gula svayaṃ bhuliṃgasayaṃki vahanaṃ hayaki va thva gula tava dhāṅa dūvane yājapacānaṃ hninaṃ niya dola va khusarava thvali pramāṇa tha maṃju yāva coṅa dhakā va nāgabhaṭta mathava śiṣya purikṣaya na ājñā dayakārā || 77 || || (exp. 118t4–7)


Colophon

iti śrīnāgabhaṭṭaviracite tripurāsārasamuccaye daśamaḥ paṭalaḥ ṭīkā samāpta(!) || 10 || || || saṃvat 879 bhādrapada śuklayā daśamī pūrvāṣāḍhānakṣatre āyuṣmān yoge ādityavāra thva kuhnu saṃpūrṇa yāṅā dina || iyaṃ grantha vaṃśarāmakarmmācāryeṇa likhiti || ❁❁ || bhākhā thva vastranevayātā prakāśa yāya mate va gvapya yāya māra tha maju kvaṃ seya || || śubham astu sarvvadā kalyāṇaṃ || || śrī3 sveṣṭadevatā prīṇātu || || ❁❁❁ || || śubhaṃ bhavatu || || (exp. 118b1–5)

Microfilm Details

Reel No. : B 378/2_004

Date of Filming: 09-12-1972

Exposures 119

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS\RA

Date 02-08-2011

Bibliography